Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 22


Sanskrit:

धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: ।सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥

ITRANS:

dharmas tu haihaya-sutonetraḥ kunteḥ pitā tataḥsohañjir abhavat kuntermahiṣmān bhadrasenakaḥ

Translation:

The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiṣmān, and from Mahiṣmān, Bhadrasenaka.

Purport: