Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 15


Sanskrit:

आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: ।धृतस्य दुर्मदस्तस्मात् प्रचेता: प्राचेतस: शतम् ॥ १५ ॥

ITRANS:

ārabdhas tasya gāndhārastasya dharmas tato dhṛtaḥdhṛtasya durmadas tasmātpracetāḥ prācetasaḥ śatam

Translation:

The son of Setu was Ārabdha, Ārabdha’s son was Gāndhāra, and Gāndhāra’s son was Dharma. Dharma’s son was Dhṛta, Dhṛta’s son was Durmada, and Durmada’s son was Pracetā, who had one hundred sons.

Purport: