Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 14


Sanskrit:

वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥

ITRANS:

vṛṣasenaḥ sutas tasyakarṇasya jagatīpatedruhyoś ca tanayo babhruḥsetus tasyātmajas tataḥ

Translation:

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.

Purport: