Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचअनो: सभानरश्चक्षु: परेष्णुश्च त्रय: सुता: ।सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥ १ ॥

ITRANS:

śrī-śuka uvācaanoḥ sabhānaraś cakṣuḥpareṣṇuś ca trayaḥ sutāḥsabhānarāt kālanaraḥsṛñjayas tat-sutas tataḥ

Translation:

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.

Purport: