Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 1

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचअनो: सभानरश्चक्षु: परेष्णुश्च त्रय: सुता: ।सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥ १ ॥ ITRANS: śrī-śuka uvācaanoḥ sabhānaraś cakṣuḥpareṣṇuś ca trayaḥ sutāḥsabhānarāt kālanaraḥsṛñjayas tat-sutas tataḥ Translation: Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 2

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2 Sanskrit: जनमेजयस्तस्य पुत्रो महाशालो महामना: ।उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥ ITRANS: janamejayas tasya putromahāśālo mahāmanāḥuśīnaras titikṣuś camahāmanasa ātmajau Translation: From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 3-4

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 3-4 Sanskrit: शिबिर्वर: कृमिर्दक्षश्चत्वारोशीनरात्मजा: ।वृषादर्भ: सुधीरश्च मद्र: केकय आत्मवान् ॥ ३ ॥शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथ: ।ततो होमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥ ४ ॥ ITRANS: śibir varaḥ kṛmir dakṣaścatvārośīnarātmajāḥvṛṣādarbhaḥ sudhīraś camadraḥ kekaya ātmavān Translation: The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and ātma-tattva-vit Kekaya. The son of Titikṣu was Ruṣadratha....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 5

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 5 Sanskrit: अङ्गवङ्गकलिङ्गाद्या: सुह्मपुण्ड्रौड्रसंज्ञिता: ।जज्ञिरे दीर्घतमसो बले: क्षेत्रे महीक्षित: ॥ ५ ॥ ITRANS: aṅga-vaṅga-kaliṅgādyāḥsuhma-puṇḍrauḍra-saṁjñitāḥjajñire dīrghatamasobaleḥ kṣetre mahīkṣitaḥ Translation: By the semen of Dīrghatamā in the wife of Bali, the emperor of the world, six sons took birth, namely Aṅga, Vaṅga, Kaliṅga, Suhma, Puṇḍra and Oḍra. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 6

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 6 Sanskrit: चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥ ६ ॥ ITRANS: cakruḥ sva-nāmnā viṣayānṣaḍ imān prācyakāṁś ca tekhalapāno ’ṅgato jajñetasmād divirathas tataḥ Translation: These six sons, headed by Aṅga, later became kings of six states in the eastern side of India. These states were known according to the names of their respective kings. From Aṅga came a son named Khalapāna, and from Khalapāna came Diviratha....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 7-10

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 7-10 Sanskrit: सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: ।रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥ ७ ॥शान्तां स्वकन्यां प्रायच्छद‍ृष्यश‍ृङ्ग उवाह याम् ।देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: ।स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ ९ ॥प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: ।चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥ १० ॥ ITRANS: suto dharmaratho yasyajajñe citraratho ’prajāḥromapāda iti khyātastasmai daśarathaḥ sakhā Translation: From Diviratha came a son named Dharmaratha, and his son was Citraratha, who was celebrated as Romapāda....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 11

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11 Sanskrit: बृहद्रथो बृहत्कर्मा बृहद्भ‍ानुश्च तत्सुता: ।आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥ ११ ॥ ITRANS: bṛhadratho bṛhatkarmābṛhadbhānuś ca tat-sutāḥādyād bṛhanmanās tasmājjayadratha udāhṛtaḥ Translation: The sons of Pṛthulākṣa were Bṛhadratha, Bṛhatkarmā and Bṛhadbhānu. From the eldest, Bṛhadratha, came a son named Bṛhanmanā, and from Bṛhanmanā came a son named Jayadratha. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 12

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 12 Sanskrit: विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥ ITRANS: vijayas tasya sambhūtyāṁtato dhṛtir ajāyatatato dhṛtavratas tasyasatkarmādhirathas tataḥ Translation: The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 13

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 13 Sanskrit: योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥ १३ ॥ ITRANS: yo ’sau gaṅgā-taṭe krīḍanmañjūṣāntargataṁ śiśumkuntyāpaviddhaṁ kānīnamanapatyo ’karot sutam Translation: While playing on the bank of the Ganges, Adhiratha found a baby wrapped up in a basket. The baby had been left by Kuntī because he was born before she was married. Because Adhiratha had no sons, he raised this baby as his own....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 14

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 14 Sanskrit: वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥ ITRANS: vṛṣasenaḥ sutas tasyakarṇasya jagatīpatedruhyoś ca tanayo babhruḥsetus tasyātmajas tataḥ Translation: O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 15

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 15 Sanskrit: आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: ।धृतस्य दुर्मदस्तस्मात् प्रचेता: प्राचेतस: शतम् ॥ १५ ॥ ITRANS: ārabdhas tasya gāndhārastasya dharmas tato dhṛtaḥdhṛtasya durmadas tasmātpracetāḥ prācetasaḥ śatam Translation: The son of Setu was Ārabdha, Ārabdha’s son was Gāndhāra, and Gāndhāra’s son was Dharma. Dharma’s son was Dhṛta, Dhṛta’s son was Durmada, and Durmada’s son was Pracetā, who had one hundred sons. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 16

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 16 Sanskrit: म्‍लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिता: ।तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥ ITRANS: mlecchādhipatayo ’bhūvannudīcīṁ diśam āśritāḥturvasoś ca suto vahnirvahner bhargo ’tha bhānumān Translation: The Pracetās [the sons of Pracetā] occupied the northern side of India, which was devoid of Vedic civilization, and became kings there. Yayāti’s second son was Turvasu. The son of Turvasu was Vahni; the son of Vahni, Bharga; the son of Bharga, Bhānumān....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 17

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 17 Sanskrit: त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: ।मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥ १७ ॥ ITRANS: tribhānus tat-suto ’syāpikarandhama udāra-dhīḥmarutas tat-suto ’putraḥputraṁ pauravam anvabhūt Translation: The son of Bhānumān was Tribhānu, and his son was the magnanimous Karandhama. Karandhama’s son was Maruta, who had no sons and who therefore adopted a son of the Pūru dynasty [Mahārāja Duṣmanta] as his own. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 18-19

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 18-19 Sanskrit: दुष्मन्त: स पुनर्भेजे स्ववंशं राज्यकामुक: ।ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।यदोर्वंशं नर: श्रुत्वा सर्वपापै: प्रमुच्यते ॥ १९ ॥ ITRANS: duṣmantaḥ sa punar bhejesva-vaṁśaṁ rājya-kāmukaḥyayāter jyeṣṭha-putrasyayador vaṁśaṁ nararṣabha Translation: Mahārāja Duṣmanta, desiring to occupy the throne, returned to his original dynasty [the Pūru dynasty], even though he had accepted Maruta as his father. O Mahārāja Parīkṣit, let me now describe the dynasty of Yadu, the eldest son of Mahārāja Yayāti....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 20-21

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 20-21 Sanskrit: यत्रावतीर्णो भगवान् परमात्मा नराकृति: ।यदो: सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुता: ॥ २० ॥चत्वार: सूनवस्तत्र शतजित् प्रथमात्मज: ।महाहयो रेणुहयो हैहयश्चेति तत्सुता: ॥ २१ ॥ ITRANS: yatrāvatīrṇo bhagavānparamātmā narākṛtiḥyadoḥ sahasrajit kroṣṭānalo ripur iti śrutāḥ Translation: The Supreme Personality of Godhead, Kṛṣṇa, the Supersoul in the hearts of all living entities, descended in His original form as a human being in the dynasty or family of Yadu....

April 25, 2023 · 3 min · TheAum