Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 18-19

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 18-19 Sanskrit: सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्तत: ॥ १८ ॥शलश्च शान्तनोरासीद् गङ्गायां भीष्म आत्मवान् ।सर्वधर्मविदां श्रेष्ठो महाभागवत: कवि: ॥ १९ ॥ ITRANS: soma-vaṁśe kalau naṣṭekṛtādau sthāpayiṣyatibāhlīkāt somadatto ’bhūdbhūrir bhūriśravās tataḥ Translation: After the dynasty of the moon-god comes to an end in this Age of Kali, Devāpi, in the beginning of the next Satya-yuga, will reestablish the Soma dynasty in this world....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 21-24

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 21-24 Sanskrit: विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हत: ।यस्यां पराशरात् साक्षादवतीर्णो हरे: कला ॥ २१ ॥वेदगुप्तो मुनि: कृष्णो यतोऽहमिदमध्यगाम् ।हित्वा स्वशिष्यान् पैलादीन्भगवान् बादरायण: ॥ २२ ॥मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥स्वयंवरादुपानीते अम्बिकाम्बालिके उभे ।तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृत: ॥ २४ ॥ ITRANS: vicitravīryaś cāvarajonāmnā citrāṅgado hataḥyasyāṁ parāśarāt sākṣādavatīrṇo hareḥ kalā Translation: Citrāṅgada, of whom Vicitravīrya was the younger brother, was killed by a Gandharva who was also named Citrāṅgada....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 27-28

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27-28 Sanskrit: शापान्मैथुनरुद्धस्य पाण्डो: कुन्त्यां महारथा: ।जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रय: ॥ २७ ॥नकुल: सहदेवश्च माद्रय‍ां नासत्यदस्रयो: ।द्रौपद्यां पञ्च पञ्चभ्य: पुत्रास्ते पितरोऽभवन् ॥ २८ ॥ ITRANS: śāpān maithuna-ruddhasyapāṇḍoḥ kuntyāṁ mahā-rathāḥjātā dharmānilendrebhyoyudhiṣṭhira-mukhās trayaḥ Translation: Pāṇḍu was restrained from sexual life because of having been cursed by a sage, and therefore his three sons Yudhiṣṭhira, Bhīma and Arjuna were begotten through the womb of his wife, Kuntī, by Dharmarāja, by the demigod controlling the wind, and by the demigod controlling the rain....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 30-31

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30-31 Sanskrit: सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे ।युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥ ३० ॥भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्तत: ।सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥ ITRANS: sahadeva-suto rājañchrutakarmā tathāpareyudhiṣṭhirāt tu pauravyāṁdevako ’tha ghaṭotkacaḥ Translation: O King, the son of Sahadeva was Śrutakarmā. Furthermore, Yudhiṣṭhira and his brothers begot other sons in other wives. Yudhiṣṭhira begot a son named Devaka through the womb of Pauravī, and Bhīmasena begot a son named Ghaṭotkaca through his wife Hiḍimbā and a son named Sarvagata through his wife Kālī....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 44-45

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 44-45 Sanskrit: दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: ।ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥ ITRANS: daṇḍapāṇir nimis tasyakṣemako bhavitā yataḥbrahma-kṣatrasya vai yonirvaṁśo devarṣi-satkṛtaḥ Translation: The son of Mahīnara will be Daṇḍapāṇi, and his son will be Nimi, from whom King Kṣemaka will be born. I have now described to you the moon-god’s dynasty, which is the source of brāhmaṇas and kṣatriyas and is worshiped by demigods and great saints....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 46-48

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 46-48 Sanskrit: भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवा: ।ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुत: ॥ ४६ ॥सुनक्षत्र: सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।तत: सुतञ्जयाद् विप्र: शुचिस्तस्य भविष्यति ॥ ४७ ॥क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्र: समस्तत: ।द्युमत्सेनोऽथ सुमति: सुबलो जनिता तत: ॥ ४८ ॥ ITRANS: bhavitā sahadevasyamārjārir yac chrutaśravāḥtato yutāyus tasyāpiniramitro ’tha tat-sutaḥ Translation: Sahadeva, the son of Jarāsandha, will have a son named Mārjāri. From Mārjāri will come Śrutaśravā; from Śrutaśravā, Yutāyu; and from Yutāyu, Niramitra....

April 25, 2023 · 1 min · TheAum