Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 9


Sanskrit:

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥

ITRANS:

tataś ca sahadevo ’bhūtsomāpir yac chrutaśravāḥparīkṣir anapatyo ’bhūtsuratho nāma jāhnavaḥ

Translation:

From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.

Purport: