Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 7


Sanskrit:

बृहद्रथात् कुशाग्रोऽभूद‍ृषभस्तस्य तत्सुत: ।जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥

ITRANS:

bṛhadrathāt kuśāgro ’bhūdṛṣabhas tasya tat-sutaḥjajñe satyahito ’patyaṁpuṣpavāṁs tat-suto jahuḥ

Translation:

From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.

Purport: