Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 42


Sanskrit:

परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥

ITRANS:

pariplavaḥ sutas tasmānmedhāvī sunayātmajaḥnṛpañjayas tato dūrvastimis tasmāj janiṣyati

Translation:

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.

Purport: