Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 39


Sanskrit:

सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधज: ।असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुत: ॥ ३९ ॥

ITRANS:

sahasrānīkas tat-putrastataś caivāśvamedhajaḥasīmakṛṣṇas tasyāpinemicakras tu tat-sutaḥ

Translation:

The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.

Purport: