Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 36


Sanskrit:

जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ।सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वित: ॥ ३६ ॥

ITRANS:

janamejayas tvāṁ viditvātakṣakān nidhanaṁ gatamsarpān vai sarpa-yāgāgnausa hoṣyati ruṣānvitaḥ

Translation:

Because of your death by the Takṣaka snake, your son Janamejaya will be very angry and will perform a sacrifice to kill all the snakes in the world.

Purport: