Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26


Sanskrit:

गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥

ITRANS:

gāndhāryāṁ dhṛtarāṣṭrasyajajñe putra-śataṁ nṛpatatra duryodhano jyeṣṭhoduḥśalā cāpi kanyakā

Translation:

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā.

Purport: