Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11


Sanskrit:

ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥

ITRANS:

tataś cākrodhanas tasmāddevātithir amuṣya caṛkṣas tasya dilīpo ’bhūtpratīpas tasya cātmajaḥ

Translation:

From Ayutāyu came a son named Akrodhana, and his son was Devātithi. The son of Devātithi was Ṛkṣa, the son of Ṛkṣa was Dilīpa, and the son of Dilīpa was Pratīpa.

Purport: