Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 10


Sanskrit:

ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

ITRANS:

tato vidūrathas tasmātsārvabhaumas tato ’bhavatjayasenas tat-tanayorādhiko ’to ’yutāyv abhūt

Translation:

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.

Purport: