Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 1

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचमित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥ ITRANS: śrī-śuka uvācamitrāyuś ca divodāsāccyavanas tat-suto nṛpasudāsaḥ sahadevo ’thasomako jantu-janmakṛt Translation: Śukadeva Gosvāmī said: O King, the son of Divodāsa was Mitrāyu, and from Mitrāyu came four sons, named Cyavana, Sudāsa, Sahadeva and Somaka. Somaka was the father of Jantu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 2

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2 Sanskrit: तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: ।स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वित: ॥ २ ॥ ITRANS: tasya putra-śataṁ teṣāṁyavīyān pṛṣataḥ sutaḥsa tasmād drupado jajñesarva-sampat-samanvitaḥ Translation: Somaka had one hundred sons, of whom the youngest was Pṛṣata. From Pṛṣata was born King Drupada, who was opulent in all supremacy. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 3

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 3 Sanskrit: द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ।धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥ ITRANS: drupadād draupadī tasyadhṛṣṭadyumnādayaḥ sutāḥdhṛṣṭadyumnād dhṛṣṭaketurbhārmyāḥ pāñcālakā ime Translation: From Mahārāja Drupada, Draupadī was born. Mahārāja Drupada also had many sons, headed by Dhṛṣṭadyumna. From Dhṛṣṭadyumna came a son named Dhṛṣṭaketu. All these personalities are known as descendants of Bharmyāśva or as the dynasty of Pāñcāla. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 4-5

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 4-5 Sanskrit: योऽजमीढसुतो ह्यन्य ऋक्ष: संवरणस्तत: ।तपत्यां सूर्यकन्यायां कुरुक्षेत्रपति: कुरु: ॥ ४ ॥परीक्षि: सुधनुर्जह्नुर्निषधश्च कुरो: सुता: ।सुहोत्रोऽभूत् सुधनुषश्‍च्यवनोऽथ तत: कृती ॥ ५ ॥ ITRANS: yo ’jamīḍha-suto hy anyaṛkṣaḥ saṁvaraṇas tataḥtapatyāṁ sūrya-kanyāyāṁkurukṣetra-patiḥ kuruḥ Translation: Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 6

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 6 Sanskrit: वसुस्तस्योपरिचरो बृहद्रथमुखास्तत: ।कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपा: ॥ ६ ॥ ITRANS: vasus tasyoparicarobṛhadratha-mukhās tataḥkuśāmba-matsya-pratyagra-cedipādyāś ca cedipāḥ Translation: The son of Kṛtī was Uparicara Vasu, and among his sons, headed by Bṛhadratha, were Kuśāmba, Matsya, Pratyagra and Cedipa. All the sons of Uparicara Vasu became rulers of the Cedi state. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 7

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 7 Sanskrit: बृहद्रथात् कुशाग्रोऽभूद‍ृषभस्तस्य तत्सुत: ।जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥ ITRANS: bṛhadrathāt kuśāgro ’bhūdṛṣabhas tasya tat-sutaḥjajñe satyahito ’patyaṁpuṣpavāṁs tat-suto jahuḥ Translation: From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 8

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 8 Sanskrit: अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ।ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुत: ॥ ८ ॥ ITRANS: anyasyām api bhāryāyāṁśakale dve bṛhadrathātye mātrā bahir utsṛṣṭejarayā cābhisandhitejīva jīveti krīḍantyājarāsandho ’bhavat sutaḥ Translation: Through the womb of another wife, Bṛhadratha begot two halves of a son. When the mother saw those two halves she rejected them, but later a she-demon named Jarā playfully joined them and said, “Come to life, come to life!...

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 9

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 9 Sanskrit: ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥ ITRANS: tataś ca sahadevo ’bhūtsomāpir yac chrutaśravāḥparīkṣir anapatyo ’bhūtsuratho nāma jāhnavaḥ Translation: From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 10

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 10 Sanskrit: ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥ ITRANS: tato vidūrathas tasmātsārvabhaumas tato ’bhavatjayasenas tat-tanayorādhiko ’to ’yutāyv abhūt Translation: From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 11

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11 Sanskrit: ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥ ITRANS: tataś cākrodhanas tasmāddevātithir amuṣya caṛkṣas tasya dilīpo ’bhūtpratīpas tasya cātmajaḥ Translation: From Ayutāyu came a son named Akrodhana, and his son was Devātithi. The son of Devātithi was Ṛkṣa, the son of Ṛkṣa was Dilīpa, and the son of Dilīpa was Pratīpa. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 20

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 20 Sanskrit: वीरयूथाग्रणीर्येन रामोऽपि युधि तोषित: ।शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गद: सुत: ॥ २० ॥ ITRANS: vīra-yūthāgraṇīr yenarāmo ’pi yudhi toṣitaḥśāntanor dāsa-kanyāyāṁjajñe citrāṅgadaḥ sutaḥ Translation: Bhīṣmadeva was the foremost of all warriors. When he defeated Lord Paraśurāma in a fight, Lord Paraśurāma was very satisfied with him. By the semen of Śāntanu in the womb of Satyavatī, the daughter of a fisherman, Citrāṅgada took birth....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 25

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25 Sanskrit: क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण: ।धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥ ITRANS: kṣetre ’prajasya vai bhrāturmātrokto bādarāyaṇaḥdhṛtarāṣṭraṁ ca pāṇḍuṁ caviduraṁ cāpy ajījanat Translation: Bādarāyaṇa, Śrī Vyāsadeva, following the order of his mother, Satyavatī, begot three sons, two by the womb of Ambikā and Ambālikā, the two wives of his brother Vicitravīrya, and the third by Vicitravīrya’s maidservant. These sons were Dhṛtarāṣṭra, Pāṇḍu and Vidura....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 26

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26 Sanskrit: गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥ ITRANS: gāndhāryāṁ dhṛtarāṣṭrasyajajñe putra-śataṁ nṛpatatra duryodhano jyeṣṭhoduḥśalā cāpi kanyakā Translation: Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 29

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29 Sanskrit: युधिष्ठिरात् प्रतिविन्ध्य: श्रुतसेनो वृकोदरात् ।अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलि: ॥ २९ ॥ ITRANS: yudhiṣṭhirāt prativindhyaḥśrutaseno vṛkodarātarjunāc chrutakīrtis tuśatānīkas tu nākuliḥ Translation: From Yudhiṣṭhira came a son named Prativindhya, from Bhīma a son named Śrutasena, from Arjuna a son named Śrutakīrti, and from Nakula a son named Śatānīka. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 22 - Verse 32

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 32 Sanskrit: करेणुमत्यां नकुलो नरमित्रं तथार्जुन: ।इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् ।मणिपुरपते: सोऽपि तत्पुत्र: पुत्रिकासुत: ॥ ३२ ॥ ITRANS: kareṇumatyāṁ nakulonaramitraṁ tathārjunaḥirāvantam ulupyāṁ vaisutāyāṁ babhruvāhanammaṇipura-pateḥ so ’pitat-putraḥ putrikā-sutaḥ Translation: Nakula begot a son named Naramitra through his wife named Kareṇumatī. Similarly, Arjuna begot a son named Irāvān through his wife known as Ulupī, the daughter of the Nāgas, and a son named Babhruvāhana by the womb of the princess of Maṇipura....

April 25, 2023 · 2 min · TheAum