Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 18

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 18 Sanskrit: तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: ।अभवन् योगिन: सर्वे नारायणपरायणा: ॥ १८ ॥ ITRANS: tat-prasaṅgānubhāvenarantidevānuvartinaḥabhavan yoginaḥ sarvenārāyaṇa-parāyaṇāḥ Translation: All those who followed the principles of King Rantideva were totally favored by his mercy and became pure devotees, attached to the Supreme Personality of Godhead, Nārāyaṇa. Thus they all became the best of yogīs. Purport: The best yogīs or mystics are the devotees, as confirmed by the Lord Himself in Bhagavad-gītā (6....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 21

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 21 Sanskrit: अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिन: ।अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥ २१ ॥ ITRANS: ajamīḍho dvimīḍhaś capurumīḍhaś ca hastinaḥajamīḍhasya vaṁśyāḥ syuḥpriyamedhādayo dvijāḥ Translation: From King Hastī came three sons, named Ajamīḍha, Dvimīḍha and Purumīḍha. The descendants of Ajamīḍha, headed by Priyamedha, all achieved the position of brāhmaṇas. Purport: This verse gives evidence confirming the statement of Bhagavad-gītā that the orders of society — brāhmaṇa, kṣatriya, vaiśya and śūdra — are calculated in terms of qualities and activities (guṇa-karma-vibhāgaśaḥ)....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 22

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 22 Sanskrit: अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: ।बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥ ITRANS: ajamīḍhād bṛhadiṣustasya putro bṛhaddhanuḥbṛhatkāyas tatas tasyaputra āsīj jayadrathaḥ Translation: From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 23

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 23 Sanskrit: तत्सुतो विशदस्तस्य स्येनजित् समजायत ।रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥ ITRANS: tat-suto viśadas tasyasyenajit samajāyatarucirāśvo dṛḍhahanuḥkāśyo vatsaś ca tat-sutāḥ Translation: The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 24

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 24 Sanskrit: रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: ।पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥ ITRANS: rucirāśva-sutaḥ pāraḥpṛthusenas tad-ātmajaḥpārasya tanayo nīpastasya putra-śataṁ tv abhūt Translation: The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 25

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25 Sanskrit: स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ २५ ॥ ITRANS: sa kṛtvyāṁ śuka-kanyāyāṁbrahmadattam ajījanatyogī sa gavi bhāryāyāṁviṣvaksenam adhāt sutam Translation: King Nīpa begot a son named Brahmadatta through the womb of his wife, Kṛtvī, who was the daughter of Śuka. And Brahmadatta, who was a great yogī, begot a son named Viṣvaksena through the womb of his wife, Sarasvatī....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 26

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26 Sanskrit: जैगीषव्योपदेशेन योगतन्त्रं चकार ह ।उदक्सेनस्ततस्तस्माद् भल्लाटो बार्हदीषवा: ॥ २६ ॥ ITRANS: jaigīṣavyopadeśenayoga-tantraṁ cakāra haudaksenas tatas tasmādbhallāṭo bārhadīṣavāḥ Translation: Following the instructions of the great sage Jaigīṣavya, Viṣvaksena compiled an elaborate description of the mystic yoga system. From Viṣvaksena, Udaksena was born, and from Udaksena, Bhallāṭa. All these sons are known as descendants of Bṛhadiṣu. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 27

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27 Sanskrit: यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: ।नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥ ITRANS: yavīnaro dvimīḍhasyakṛtimāṁs tat-sutaḥ smṛtaḥnāmnā satyadhṛtis tasyadṛḍhanemiḥ supārśvakṛt Translation: The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 30

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30 Sanskrit: ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥ ITRANS: tato bahuratho nāmapurumīḍho ’prajo ’bhavatnalinyām ajamīḍhasyanīlaḥ śāntis tu tat-sutaḥ Translation: From Ripuñjaya came a son named Bahuratha. Purumīḍha was sonless. Ajamīḍha had a son named Nīla by his wife known as Nalinī, and the son of Nīla was Śānti. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 34

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 34 Sanskrit: मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् ।अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥ ITRANS: mithunaṁ mudgalād bhārmyāddivodāsaḥ pumān abhūtahalyā kanyakā yasyāṁśatānandas tu gautamāt Translation: Mudgala, the son of Bharmyāśva, had twin children, one male and the other female. The male child was named Divodāsa, and the female child was named Ahalyā. From the womb of Ahalyā by the semen of her husband, Gautama, came a son named Śatānanda....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 35

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 35 Sanskrit: तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: ।शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ।शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥ ITRANS: tasya satyadhṛtiḥ putrodhanur-veda-viśāradaḥśaradvāṁs tat-suto yasmādurvaśī-darśanāt kilaśara-stambe ’patad retomithunaṁ tad abhūc chubham Translation: The son of Śatānanda was Satyadhṛti, who was expert in archery, and the son of Satyadhṛti was Śaradvān. When Śaradvān met Urvaśī, he discharged semen, which fell on a clump of śara grass. From this semen were born two all-auspicious babies, one male and the other female....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 36

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 36 Sanskrit: तद् दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् ।कृप: कुमार: कन्या च द्रोणपत्‍न्यभवत्कृपी ॥ ३६ ॥ ITRANS: tad dṛṣṭvā kṛpayāgṛhṇācchāntanur mṛgayāṁ carankṛpaḥ kumāraḥ kanyā cadroṇa-patny abhavat kṛpī Translation: While Mahārāja Śāntanu was on a hunting excursion, he saw the male and female children lying in the forest, and out of compassion he took them home. Consequently, the male child was known as Kṛpa, and the female child was named Kṛpī....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 19-20

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 19-20 Sanskrit: गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत ।दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: ।बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥ ITRANS: gargāc chinis tato gārgyaḥkṣatrād brahma hy avartataduritakṣayo mahāvīryāttasya trayyāruṇiḥ kaviḥ Translation: From Garga came a son named Śini, and his son was Gārgya. Although Gārgya was a kṣatriya, there came from him a generation of brahmaṇas. From Mahāvīrya came a son named Duritakṣaya, whose sons were Trayyāruṇi, Kavi and Puṣkarāruṇi....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 28-29

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28-29 Sanskrit: सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: ।तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥ ITRANS: supārśvāt sumatis tasyaputraḥ sannatimāṁs tataḥkṛtī hiraṇyanābhād yoyogaṁ prāpya jagau sma ṣaṭ Translation: From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 21 - Verse 31-33

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 31-33 Sanskrit: शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् ।भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: ।भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥विषयाणामलमिमे इति पञ्चालसंज्ञिता: ।मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥ ITRANS: śānteḥ suśāntis tat-putraḥpurujo ’rkas tato ’bhavatbharmyāśvas tanayas tasyapañcāsan mudgalādayaḥ Translation: The son of Śānti was Suśānti, the son of Suśānti was Puruja, and the son of Puruja was Arka....

April 25, 2023 · 1 min · TheAum