Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28-29


Sanskrit:

सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: ।तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥

ITRANS:

supārśvāt sumatis tasyaputraḥ sannatimāṁs tataḥkṛtī hiraṇyanābhād yoyogaṁ prāpya jagau sma ṣaṭ

Translation:

From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya.

Purport: