Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27


Sanskrit:

यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: ।नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥

ITRANS:

yavīnaro dvimīḍhasyakṛtimāṁs tat-sutaḥ smṛtaḥnāmnā satyadhṛtis tasyadṛḍhanemiḥ supārśvakṛt

Translation:

The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.

Purport: