Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 23


Sanskrit:

तत्सुतो विशदस्तस्य स्येनजित् समजायत ।रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥

ITRANS:

tat-suto viśadas tasyasyenajit samajāyatarucirāśvo dṛḍhahanuḥkāśyo vatsaś ca tat-sutāḥ

Translation:

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.

Purport: