Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 7


Sanskrit:

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: ।पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥

ITRANS:

tasya medhātithis tasmātpraskannādyā dvijātayaḥputro ’bhūt sumate rebhirduṣmantas tat-suto mataḥ

Translation:

The son of Kaṇva was Medhātithi, whose sons, all brāhmaṇas, were headed by Praskanna. The son of Rantināva named Sumati had a son named Rebhi. Mahārāja Duṣmanta is well known as the son of Rebhi.

Purport: