Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30


Sanskrit:

किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशाञ्छकान् ।अब्रह्मण्यनृपांश्चाहन् म्‍लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥

ITRANS:

kirāta-hūṇān yavanānpauṇḍrān kaṅkān khaśāñ chakānabrahmaṇya-nṛpāṁś cāhanmlecchān dig-vijaye ’khilān

Translation:

When Mahārāja Bharata was on tour, he defeated or killed all the Kirātas, Hūṇas, Yavanas, Pauṇḍras, Kaṅkas, Khaśas, Śakas and the kings who were opposed to the Vedic principles of brahminical culture.

Purport: