Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 3


Sanskrit:

तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: ।संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥ ३ ॥

ITRANS:

tasya sudyur abhūt putrastasmād bahugavas tataḥsaṁyātis tasyāhaṁyātīraudrāśvas tat-sutaḥ smṛtaḥ

Translation:

The son of Cārupada was Sudyu, and the son of Sudyu was Bahugava. Bahugava’s son was Saṁyāti. From Saṁyāti came a son named Ahaṁyāti, from whom Raudrāśva was born.

Purport: