Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 20

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 20 Sanskrit: वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥ ITRANS: vītihotras tv indrasenāttasya satyaśravā abhūturuśravāḥ sutas tasyadevadattas tato ’bhavat Translation: From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 21

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 21 Sanskrit: ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।कानीन इति विख्यातो जातूकर्ण्यो महानृषि: ॥ २१ ॥ ITRANS: tato ’gniveśyo bhagavānagniḥ svayam abhūt sutaḥkānīna iti vikhyātojātūkarṇyo mahān ṛṣiḥ Translation: From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya. Purport: Agniveśya was also known as Kānīna and Jātūkarṇya....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 22

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 22 Sanskrit: ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ।नरिष्यन्तान्वय: प्रोक्तो दिष्टवंशमत: श‍ृणु ॥ २२ ॥ ITRANS: tato brahma-kulaṁ jātamāgniveśyāyanaṁ nṛpanariṣyantānvayaḥ proktodiṣṭa-vaṁśam ataḥ śṛṇu Translation: O King, from Agniveśya came a brahminical dynasty known as Āgniveśyāyana. Now that I have described the descendants of Nariṣyanta, let me describe the descendants of Diṣṭa. Please hear from me. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 25

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25 Sanskrit: विविंशते: सुतो रम्भ: खनीनेत्रोऽस्य धार्मिक: ।करन्धमो महाराज तस्यासीदात्मजो नृप ॥ २५ ॥ ITRANS: viviṁśateḥ suto rambhaḥkhanīnetro ’sya dhārmikaḥkarandhamo mahārājatasyāsīd ātmajo nṛpa Translation: The son of Viviṁśati was Rambha, whose son was the great and religious King Khanīnetra. O King, the son of Khanīnetra was King Karandhama. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 26

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26 Sanskrit: तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥ ITRANS: tasyāvīkṣit suto yasyamaruttaś cakravarty abhūtsaṁvarto ’yājayad yaṁ vaimahā-yogy aṅgiraḥ-sutaḥ Translation: From Karandhama came a son named Avīkṣit, and from Avīkṣit a son named Marutta, who was the emperor. The great mystic Saṁvarta, the son of Aṅgirā, engaged Marutta in performing a sacrifice [yajña]. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 27

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27 Sanskrit: मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।सर्वं हिरण्मयं त्वासीद् यत् किञ्चिच्चास्य शोभनम् ॥ २७ ॥ ITRANS: maruttasya yathā yajñona tathānyo ’sti kaścanasarvaṁ hiraṇmayaṁ tv āsīdyat kiñcic cāsya śobhanam Translation: The sacrificial paraphernalia of King Marutta was extremely beautiful, for everything was made of gold. Indeed, no other sacrifice could compare to his. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 28

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28 Sanskrit: अमाद्यदिन्द्र: सोमेन दक्षिणाभिर्द्विजातय: ।मरुत: परिवेष्टारो विश्वेदेवा: सभासद: ॥ २८ ॥ ITRANS: amādyad indraḥ somenadakṣiṇābhir dvijātayaḥmarutaḥ pariveṣṭāroviśvedevāḥ sabhā-sadaḥ Translation: In that sacrifice, King Indra became intoxicated by drinking a large quantity of soma-rasa. The brāhmaṇas received ample contributions, and therefore they were satisfied. For that sacrifice, the various demigods who control the winds offered foodstuffs, and the Viśvedevas were members of the assembly....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 29

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29 Sanskrit: मरुत्तस्य दम: पुत्रस्तस्यासीद् राज्यवर्धन: ।सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नर: सुत: ॥ २९ ॥ ITRANS: maruttasya damaḥ putrastasyāsīd rājyavardhanaḥsudhṛtis tat-suto jajñesaudhṛteyo naraḥ sutaḥ Translation: Marutta’s son was Dama, Dama’s son was Rājyavardhana, Rājyavardhana’s son was Sudhṛti, and his son was Nara. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 30

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30 Sanskrit: तत्सुत: केवलस्तस्माद् धुन्धुमान्वेगवांस्तत: ।बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपति: ॥ ३० ॥ ITRANS: tat-sutaḥ kevalas tasmāddhundhumān vegavāṁs tataḥbudhas tasyābhavad yasyatṛṇabindur mahīpatiḥ Translation: The son of Nara was Kevala, and his son was Dhundhumān, whose son was Vegavān. Vegavān’s son was Budha, and Budha’s son was Tṛṇabindu, who became the king of this earth. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 31

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 31 Sanskrit: तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।वराप्सरा यत: पुत्रा: कन्या चेलविलाभवत् ॥ ३१ ॥ ITRANS: taṁ bheje ’lambuṣā devībhajanīya-guṇālayamvarāpsarā yataḥ putrāḥkanyā celavilābhavat Translation: The best of the Apsarās, the highly qualified girl named Alambuṣā, accepted the similarly qualified Tṛṇabindu as her husband. She gave birth to a few sons and a daughter known as Ilavilā. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 32

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 32 Sanskrit: यस्यामुत्पादयामास विश्रवा धनदं सुतम् ।प्रादाय विद्यां परमामृषिर्योगेश्वर: पितु: ॥ ३२ ॥ ITRANS: yasyām utpādayām āsaviśravā dhanadaṁ sutamprādāya vidyāṁ paramāmṛṣir yogeśvaraḥ pituḥ Translation: After the great saint Viśravā, the master of mystic yoga, received absolute knowledge from his father, he begot in the womb of Ilavilā the greatly celebrated son known as Kuvera, the giver of money. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 33

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 33 Sanskrit: विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥ ITRANS: viśālaḥ śūnyabandhuś cadhūmraketuś ca tat-sutāḥviśālo vaṁśa-kṛd rājāvaiśālīṁ nirmame purīm Translation: Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 34

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 34 Sanskrit: हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥ ITRANS: hemacandraḥ sutas tasyadhūmrākṣas tasya cātmajaḥtat-putrāt saṁyamād āsītkṛśāśvaḥ saha-devajaḥ Translation: The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 11-13

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11-13 Sanskrit: वासुदेवे भगवति सर्वात्मनि परेऽमले ।एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् सम: ॥ ११ ॥विमुक्तसङ्ग: शान्तात्मा संयताक्षोऽपरिग्रह: ।यद‍ृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मन: ॥ १२ ॥आत्मन्यात्मानमाधाय ज्ञानतृप्त: समाहित: ।विचचार महीमेतां जडान्धबधिराकृति: ॥ १३ ॥ ITRANS: vāsudeve bhagavatisarvātmani pare ’maleekāntitvaṁ gato bhaktyāsarva-bhūta-suhṛt samaḥ Translation: Thereafter, Pṛṣadhra gained relief from all responsibilities, became peaceful in mind, and established control over all his senses. Being unaffected by material conditions, being pleased with whatever was available by the grace of the Lord to maintain body and soul together, and being equal toward everyone, he gave full attention to the Supreme Personality of Godhead, Vāsudeva, who is the transcendental Supersoul, free from material contamination....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 2 - Verse 23-24

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 23-24 Sanskrit: नाभागो दिष्टपुत्रोऽन्य: कर्मणा वैश्यतां गत: ।भलन्दन: सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ २३ ॥वत्सप्रीते: सुत: प्रांशुस्तत्सुतं प्रमतिं विदु: ।खनित्र: प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशति: ॥ २४ ॥ ITRANS: nābhāgo diṣṭa-putro ’nyaḥkarmaṇā vaiśyatāṁ gataḥbhalandanaḥ sutas tasyavatsaprītir bhalandanāt Translation: Diṣṭa had a son by the name Nābhāga. This Nābhāga, who was different from the Nābhāga described later, became a vaiśya by occupational duty. The son of Nābhāga was known as Bhalandana, the son of Bhalandana was Vatsaprīti, and his son was Prāṁśu....

April 25, 2023 · 2 min · TheAum