Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 34


Sanskrit:

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

ITRANS:

hemacandraḥ sutas tasyadhūmrākṣas tasya cātmajaḥtat-putrāt saṁyamād āsītkṛśāśvaḥ saha-devajaḥ

Translation:

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.

Purport: