Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 33


Sanskrit:

विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

ITRANS:

viśālaḥ śūnyabandhuś cadhūmraketuś ca tat-sutāḥviśālo vaṁśa-kṛd rājāvaiśālīṁ nirmame purīm

Translation:

Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.

Purport: