Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26


Sanskrit:

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥

ITRANS:

tasyāvīkṣit suto yasyamaruttaś cakravarty abhūtsaṁvarto ’yājayad yaṁ vaimahā-yogy aṅgiraḥ-sutaḥ

Translation:

From Karandhama came a son named Avīkṣit, and from Avīkṣit a son named Marutta, who was the emperor. The great mystic Saṁvarta, the son of Aṅgirā, engaged Marutta in performing a sacrifice [yajña].

Purport: