Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 21


Sanskrit:

ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।कानीन इति विख्यातो जातूकर्ण्यो महानृषि: ॥ २१ ॥

ITRANS:

tato ’gniveśyo bhagavānagniḥ svayam abhūt sutaḥkānīna iti vikhyātojātūkarṇyo mahān ṛṣiḥ

Translation:

From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya.

Purport:

Agniveśya was also known as Kānīna and Jātūkarṇya.