Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 45


Sanskrit:

इति प्रमुदित: पूरु: प्रत्यगृह्णाज्जरां पितु: ।सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥

ITRANS:

iti pramuditaḥ pūruḥpratyagṛhṇāj jarāṁ pituḥso ’pi tad-vayasā kāmānyathāvaj jujuṣe nṛpa

Translation:

Śukadeva Gosvāmī said: In this way, O Mahārāja Parīkṣit, the son named Pūru was very pleased to accept the old age of his father, Yayāti, who took the youth of his son and enjoyed this material world as he required.

Purport: