Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 4


Sanskrit:

चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: ।कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥ ४ ॥

ITRANS:

catasṛṣv ādiśad dikṣubhrātṝn bhrātā yavīyasaḥkṛta-dāro jugoporvīṁkāvyasya vṛṣaparvaṇaḥ

Translation:

King Yayāti had four younger brothers, whom he allowed to rule the four directions. Yayāti himself married Devayānī, the daughter of Śukrācārya, and Śarmiṣṭhā, the daughter of Vṛṣaparvā, and ruled the entire earth.

Purport: