Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 38


Sanskrit:

इति लब्धव्यवस्थान: पुत्रं ज्येष्ठमवोचत ।यदो तात प्रतीच्छेमां जरां देहि निजं वय: ॥ ३८ ॥

ITRANS:

iti labdha-vyavasthānaḥputraṁ jyeṣṭham avocatayado tāta pratīcchemāṁjarāṁ dehi nijaṁ vayaḥ

Translation:

When Yayāti received this benediction from Śukrācārya, he requested his eldest son: My dear son Yadu, please give me your youth in exchange for my old age and invalidity.

Purport: