Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30


Sanskrit:

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ ३० ॥

ITRANS:

nāhuṣāya sutāṁ dattvāsaha śarmiṣṭhayośanātam āha rājañ charmiṣṭhāmādhās talpe na karhicit

Translation:

When Śukrācārya gave Devayānī in marriage to Yayāti, he had Śarmiṣṭhā go with her, but he warned the King, “My dear King, never allow this girl Śarmiṣṭhā to lie with you in your bed.”

Purport: