Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 17


Sanskrit:

एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् ।शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥

ITRANS:

evaṁ-vidhaiḥ suparuṣaiḥkṣiptvācārya-sutāṁ satīmśarmiṣṭhā prākṣipat kūpevāsaś cādāya manyunā

Translation:

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī’s garments and threw Devayānī into a well.

Purport: