Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचयतिर्ययाति: संयातिरायतिर्वियति: कृति: ।षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥ १ ॥

ITRANS:

śrī-śuka uvācayatir yayātiḥ saṁyātirāyatir viyatiḥ kṛtiḥṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ

Translation:

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.

Purport: