Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 9


Sanskrit:

धृष्टकेतुस्ततस्तस्मात् सुकुमार: क्षितीश्वर: ।वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥

ITRANS:

dhṛṣṭaketus tatas tasmātsukumāraḥ kṣitīśvaraḥvītihotro ’sya bhargo ’tobhārgabhūmir abhūn nṛpa

Translation:

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.

Purport: