Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 5


Sanskrit:

तत्पुत्र: केतुमानस्य जज्ञे भीमरथस्तत: ।दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृत: ॥ ५ ॥

ITRANS:

tat-putraḥ ketumān asyajajñe bhīmarathas tataḥdivodāso dyumāṁs tasmātpratardana iti smṛtaḥ

Translation:

The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.

Purport: