Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 16


Sanskrit:

कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ।तत: कृत: कृतस्यापि जज्ञे हर्यबलो नृप: ॥ १६ ॥

ITRANS:

kuśāt pratiḥ kṣātravṛddhātsañjayas tat-suto jayaḥtataḥ kṛtaḥ kṛtasyāpijajñe haryabalo nṛpaḥ

Translation:

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.

Purport: