Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 10


Sanskrit:

इतीमे काशयो भूपा: क्षत्रवृद्धान्वयायिन: ।राभस्य रभस: पुत्रो गम्भीरश्चाक्रियस्तत: ॥ १० ॥

ITRANS:

itīme kāśayo bhūpāḥkṣatravṛddhānvayāyinaḥrābhasya rabhasaḥ putrogambhīraś cākriyas tataḥ

Translation:

O Mahārāja Parīkṣit, all of these kings were descendants of Kāśi, and they could also be called descendants of Kṣatravṛddha. The son of Rābha was Rabhasa, from Rabhasa came Gambhīra, and from Gambhīra came a son named Akriya.

Purport: