Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1-3


Sanskrit:

श्रीबादरायणिरुवाचय: पुरूरवस: पुत्र आयुस्तस्याभवन् सुता: ।नहुष: क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ १ ॥अनेना इति राजेन्द्र श‍ृणु क्षत्रवृधोऽन्वयम् ।क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रय: ॥ २ ॥काश्य: कुशो गृत्समद इति गृत्समदादभूत् ।शुनक: शौनको यस्य बह्वृचप्रवरो मुनि: ॥ ३ ॥

ITRANS:

śrī-bādarāyaṇir uvācayaḥ purūravasaḥ putraāyus tasyābhavan sutāḥnahuṣaḥ kṣatravṛddhaś carajī rābhaś ca vīryavān

Translation:

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha’s son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.

Purport: