Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 36


Sanskrit:

एष व: कुशिका वीरो देवरातस्तमन्वित ।अन्ये चाष्टकहारीतजयक्रतुमदादय: ॥ ३६ ॥

ITRANS:

eṣa vaḥ kuśikā vīrodevarātas tam anvitaanye cāṣṭaka-hārīta-jaya-kratumad-ādayaḥ

Translation:

Viśvāmitra said, “O Kuśikas [descendants of Kauśika], this Devarāta is my son and is one of you. Please obey his orders.” O King Parīkṣit, Viśvāmitra had many other sons, such as Aṣṭaka, Hārīta, Jaya and Kratumān.

Purport: