Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29


Sanskrit:

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

ITRANS:

viśvāmitrasya caivāsanputrā eka-śataṁ nṛpamadhyamas tu madhucchandāmadhucchandasa eva te

Translation:

O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.

Purport:

In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger.”