Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29


Sanskrit:

तमापतन्तं भृगुवर्यमोजसाधनुर्धरं बाणपरश्वधायुधम् ।ऐणेयचर्माम्बरमर्कधामभि-र्युतं जटाभिर्दद‍ृशे पुरीं विशन् ॥ २९ ॥

ITRANS:

tam āpatantaṁ bhṛgu-varyam ojasādhanur-dharaṁ bāṇa-paraśvadhāyudhamaiṇeya-carmāmbaram arka-dhāmabhiryutaṁ jaṭābhir dadṛśe purīṁ viśan

Translation:

As King Kārtavīryārjuna entered his capital, Māhiṣmatī Purī, he saw Lord Paraśurāma, the best of the Bhṛgu dynasty, coming after him, holding a chopper, shield, bow and arrows. Lord Paraśurāma was covered with a black deerskin, and his matted locks of hair appeared like the sunshine.

Purport: