Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27


Sanskrit:

अथ राजनि निर्याते राम आश्रम आगत: ।श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥ २७ ॥

ITRANS:

atha rājani niryāterāma āśrama āgataḥśrutvā tat tasya daurātmyaṁcukrodhāhir ivāhataḥ

Translation:

Thereafter, Kārtavīryārjuna having left with the kāmadhenu, Paraśurāma returned to the āśrama. When Paraśurāma, the youngest son of Jamadagni, heard about Kārtavīryārjuna’s nefarious deed, he became as angry as a trampled snake.

Purport: