Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 16

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 16 Sanskrit: मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥ ITRANS: maroḥ pratīpakas tasmājjātaḥ kṛtaratho yataḥdevamīḍhas tasya putroviśruto ’tha mahādhṛtiḥ Translation: The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 17

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 17 Sanskrit: कृतिरातस्ततस्तस्मान्महारोमा च तत्सुत: ।स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥ ITRANS: kṛtirātas tatas tasmānmahāromā ca tat-sutaḥsvarṇaromā sutas tasyahrasvaromā vyajāyata Translation: From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 18

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 18 Sanskrit: तत: शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।सीता शीराग्रतो जाता तस्मात् शीरध्वज: स्मृत: ॥ १८ ॥ ITRANS: tataḥ śīradhvajo jajñeyajñārthaṁ karṣato mahīmsītā śīrāgrato jātātasmāt śīradhvajaḥ smṛtaḥ Translation: From Hrasvaromā came a son named Śīradhvaja [also called Janaka]. When Śīradhvaja was plowing a field, from the front of his plow [śīra] appeared a daughter named Sītādevī, who later became the wife of Lord Rāmacandra....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 19

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 19 Sanskrit: कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: ।धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥ ITRANS: kuśadhvajas tasya putrastato dharmadhvajo nṛpaḥdharmadhvajasya dvau putraukṛtadhvaja-mitadhvajau Translation: The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 22

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 22 Sanskrit: शुचिस्तुतनयस्तस्मात् सनद्वाज: सुतोऽभवत् ।ऊर्जकेतु: सनद्वाजादजोऽथ पुरुजित्सुत: ॥ २२ ॥ ITRANS: śucis tu tanayas tasmātsanadvājaḥ suto ’bhavatūrjaketuḥ sanadvājādajo ’tha purujit sutaḥ Translation: The son of Śatadyumna was named Śuci. From Śuci, Sanadvāja was born, and from Sanadvāja came a son named Ūrjaketu. The son of Ūrjaketu was Aja, and the son of Aja was Purujit. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 23

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 23 Sanskrit: अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: ।ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिप: ॥ २३ ॥ ITRANS: ariṣṭanemis tasyāpiśrutāyus tat supārśvakaḥtataś citraratho yasyakṣemādhir mithilādhipaḥ Translation: The son of Purujit was Ariṣṭanemi, and his son was Śrutāyu. Śrutāyu begot a son named Supārśvaka, and Supārśvaka begot Citraratha. The son of Citraratha was Kṣemādhi, who became the king of Mithilā. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 24

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 24 Sanskrit: तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: ।आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भव: ॥ २४ ॥ ITRANS: tasmāt samarathas tasyasutaḥ satyarathas tataḥāsīd upagurus tasmādupagupto ’gni-sambhavaḥ Translation: The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 25

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25 Sanskrit: वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥ ITRANS: vasvananto ’tha tat-putroyuyudho yat subhāṣaṇaḥśrutas tato jayas tasmādvijayo ’smād ṛtaḥ sutaḥ Translation: The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 26

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26 Sanskrit: शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥ ITRANS: śunakas tat-suto jajñevītahavyo dhṛtis tataḥbahulāśvo dhṛtes tasyakṛtir asya mahāvaśī Translation: The son of Ṛta was Śunaka, the son of Śunaka was Vītahavya, the son of Vītahavya was Dhṛti, and the son of Dhṛti was Bahulāśva. The son of Bahulāśva was Kṛti, and his son was Mahāvaśī. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 27

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27 Sanskrit: एते वै मैथिला राजन्नात्मविद्याविशारदा: ।योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥ ITRANS: ete vai maithilā rājannātma-vidyā-viśāradāḥyogeśvara-prasādenadvandvair muktā gṛheṣv api Translation: Śukadeva Gosvāmī said: My dear King Parīkṣit, all the kings of the dynasty of Mithila were completely in knowledge of their spiritual identity. Therefore, even though staying at home, they were liberated from the duality of material existence. Purport: This material world is called dvaita, or duality....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 13 - Verse 20-21

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 20-21 Sanskrit: कृतध्वजात् केशिध्वज: खाण्डिक्यस्तु मितध्वजात् ।कृतध्वजसुतो राजन्नात्मविद्याविशारद: ॥ २० ॥खाण्डिक्य: कर्मतत्त्वज्ञो भीत: केशिध्वजाद्‍द्रुत: ।भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुत: ॥ २१ ॥ ITRANS: kṛtadhvajāt keśidhvajaḥkhāṇḍikyas tu mitadhvajātkṛtadhvaja-suto rājannātma-vidyā-viśāradaḥ Translation: O Mahārāja Parīkṣit, the son of Kṛtadhvaja was Keśidhvaja, and the son of Mitadhvaja was Khāṇḍikya. The son of Kṛtadhvaja was expert in spiritual knowledge, and the son of Mitadhvaja was expert in Vedic ritualistic ceremonies....

April 25, 2023 · 1 min · TheAum