Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26


Sanskrit:

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥

ITRANS:

śunakas tat-suto jajñevītahavyo dhṛtis tataḥbahulāśvo dhṛtes tasyakṛtir asya mahāvaśī

Translation:

The son of Ṛta was Śunaka, the son of Śunaka was Vītahavya, the son of Vītahavya was Dhṛti, and the son of Dhṛti was Bahulāśva. The son of Bahulāśva was Kṛti, and his son was Mahāvaśī.

Purport: