Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25


Sanskrit:

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥

ITRANS:

vasvananto ’tha tat-putroyuyudho yat subhāṣaṇaḥśrutas tato jayas tasmādvijayo ’smād ṛtaḥ sutaḥ

Translation:

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.

Purport: