Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 19


Sanskrit:

कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: ।धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥

ITRANS:

kuśadhvajas tasya putrastato dharmadhvajo nṛpaḥdharmadhvajasya dvau putraukṛtadhvaja-mitadhvajau

Translation:

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.

Purport: