Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 16


Sanskrit:

मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥

ITRANS:

maroḥ pratīpakas tasmājjātaḥ kṛtaratho yataḥdevamīḍhas tasya putroviśruto ’tha mahādhṛtiḥ

Translation:

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.

Purport: