Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 5


Sanskrit:

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥

ITRANS:

puṣpo hiraṇyanābhasyadhruvasandhis tato ’bhavatsudarśano ’thāgnivarṇaḥśīghras tasya maruḥ sutaḥ

Translation:

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.

Purport: