Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2


Sanskrit:

देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥

ITRANS:

devānīkas tato ’nīhaḥpāriyātro ’tha tat-sutaḥtato balasthalas tasmādvajranābho ’rka-sambhavaḥ

Translation:

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.

Purport: