Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 14


Sanskrit:

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥

ITRANS:

tasmāc chākyo ’tha śuddhodolāṅgalas tat-sutaḥ smṛtaḥtataḥ prasenajit tasmātkṣudrako bhavitā tataḥ

Translation:

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.

Purport: